Charaka Trividha kukshiya Vimana: 2nd Chapter: Food Quantity, Ama

The 2nd chapter of Charaka Vimana sthana is called Trividha Kukshiya Vimana. It deals with the determination of specific characteristics of the stomach capacity together with its 3 parts. 

Specific Characteristics of Stomach Capacity: 
अथातस्त्रिविधकुक्षीयं विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
athātastrividhakukṣīyaṃ vimānaṃ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātreyaḥ||2||
We shall now explore the chapter on the “Determination of the Specific Characteristics of the stomach capacity together with its 3 parts”. Thus said Lord Atreya [1-2]

Division of stomach

Division of stomach capacity into 3 parts:
त्रिविधं कुक्षौ स्थापयेदवकाशांशमाहारस्याहारमुपयुञ्जानः; तद्यथा- एकमवकाशांशं मूर्तानामाहार विकाराणाम्, एकं द्रवाणाम्, एकं पुनर्वात पित्त श्लेष्मणाम्; एतावतीं ह्याहारमात्रामुपयुञ्जानो नामात्राहारजं किञ्चिदशुभं प्राप्नोति||३||
trividhaṃ kukṣau sthāpayedavakāśāṃśamāhārasyāhāramupayuñjānaḥ; tadyathā- ekamavakāśāṃśaṃ mūrtānāmāhāra vikārāṇām, ekaṃ dravāṇām, ekaṃ punarvāta pitta śleṣmaṇām; etāvatīṃ hyāhāramātrāmupayuñjāno nāmātrāhārajaṃ kiñcidaśubhaṃ prāpnoti||3||

For the purpose of taking food, the stomach capacity is divided into 3 parts:
One part of it is filled up with solid food,
The second part with liquids and
The third part is left for Vata, Pitta and Kapha.
One who takes food with due regard to this principle, does not fall a victim to food with harmful effects which arise out of food taken in improper quantity. [3]

न च केवलं मात्रावत्त्वादेवाहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यं, प्रकृत्यादीनामष्टानामाहार विधि विशेषायतनानां प्रविभक्तफलत्वात्||४||
na ca kevalaṃ mātrāvattvādevāhārasya kṛtsnamāhāraphalasauṣṭhavamavāptuṃ śakyaṃ, prakṛtyādīnāmaṣṭānāmāhāra vidhi viśeṣāyatanānāṃ pravibhaktaphalatvāt||4||

digestion system

It is not possible to derive the entire benefit out of food, simply on the basis of the quantity of intake. For all the 8 factors like Prakrti, Karana etc (Ashta Vidha Ahara Vishesha Ayatana explained in Charak Vimana 1st chapter) etc. which determines the utility of food are jointly responsible for bringing about the requisite benefits. [4]

Signs of intake of food in proper quantity

तत्रायं तावदाहार राशिमधिकृत्य मात्रामात्राफल विनिश्चयार्थः प्रकृतः|
एतावानेव ह्याहारराशि विधि विकल्पो यावन्मात्रावत्त्वममात्रावत्त्वं च||५||
तत्र मात्रावत्त्वं पूर्वमुद्दिष्टं कुक्ष्यंशविभागेन, तद्भूयो विस्तरेणानुव्याख्यास्यामः|
tatrāyaṃ tāvadāhāra rāśimadhikṛtya mātrāmātrāphala viniścayārthaḥ prakṛtaḥ|
etāvāneva hyāhārarāśi vidhi vikalpo yāvanmātrāvattvamamātrāvattvaṃ ca||5||
tatra mātrāvattvaṃ pūrvamuddiṣṭaṃ kukṣyaṃśavibhāgena, tadbhūyo vistareṇānuvyākhyāsyāmaḥ|
In this chapter, Rashi (quantity of food) will be described with a view to determining the effect of the intake of food in proper and improper quantities:

तद्यथा- कुक्षेरप्रणीडनमाहारेण, हृदयस्यानवरोधः, पार्श्वयोर विपाटनम्, अनति गौरवमुदरस्य, प्रीणनमिन्द्रियाणां, क्षुत्पिपासोपरमः, स्थानासनशयनगमनोच्छ्वास प्रश्वासहास्यसङ्कथासु सुखानुवृत्तिः, सायं प्रातश्च सुखेन परिणमनं, बलवर्णोपचयकरत्वं च; इति मात्रावतो लक्षणमाहारस्य भवति||६||
tadyathā- kukṣerapraṇīḍanamāhāreṇa, hṛdayasyānavarodhaḥ, pārśvayora vipāṭanam, anati gauravamudarasya, prīṇanamindriyāṇāṃ, kṣutpipāsoparamaḥ, sthānāsanaśayanagamanocchvāsa praśvāsahāsyasaṅkathāsu sukhānuvṛttiḥ, sāyaṃ prātaśca sukhena pariṇamanaṃ, balavarṇopacayakaratvaṃ ca; iti mātrāvato lakṣaṇamāhārasya bhavati||6||

Signs of intake of food in proper quantity:
kukṣerapraṇīḍanamāhāreṇa – There is no under pressure on the stomach due to the food taken
hṛdayasyānavarodhaḥ – There is no obstruction to the proper functioning of the heat
pārśvayora vipāṭanam – There should not be any pressure in the sides of the chest
anati gauravamudarasya – There should not be excessive heaviness in the abdomen
prīṇanamindriyāṇāṃ – There is proper nourishment of the senses
kṣutpipāsoparamaḥ – There is relief from hunger and thirst
sthānāsanaśayanagamanocchvāsa praśvāsahāsyasaṅkathāsu sukhānuvṛttiḥ – There is the feeling of comfort in standing, sitting, sleeping, walking, exhaling, inhaling, laughing and talking
sāyaṃ prātaśca sukhena pariṇamanaṃ – Food taken in the morning should get digested by the evening and the food taken during the evening should get digested by the next morning and
balavarṇopacayakaratvaṃ ca – There is promotion of strength, complexion and plumpness. [5-6]

Signs of intake of food in improper quantity

अमात्रावत्त्वं पुनर्द्विविधमाचक्षते- हीनम्, अधिकं च|
amātrāvattvaṃ punardvividhamācakṣate- hīnam, adhikaṃ ca|
Improper quantity of food is again of 2 types-deficient in quantity and excessive in quantity.

तत्र हीनमात्रमाहारराशिं बल वर्णोपचय क्षयकरमतृप्तिकरमुदावर्तकरमनायुष्यवृष्यमनौजस्यं शरीर मनो बुद्धीन्द्रियोपघातकरं सार विधमनमलक्ष्म्यावहमशीतेश्च वातविकाराणामायतनमाचक्षते, अतिमात्रं पुनः सर्वदोषप्रकोपणमिच्छन्ति कुशलाः|
tatra hīnamātram āhārarāśiṃ bala varṇopacaya kṣayakaram atṛptikaram udāvartakaram anāyuṣya vṛṣyamanaujasyaṃ śarīra mano buddhīndriyopaghātakaraṃ sāra vidhamanamalakṣmyāvahamaśīteśca vātavikārāṇāmāyatanamācakṣate, atimātraṃ punaḥ sarvadoṣaprakopaṇamicchanti kuśalāḥ|

Food deficient in quantity will produce the following symptoms:
bala varṇopacaya kṣayakaram atṛptikaram – Impairment of the strength, complexion and plumpness
udāvartakaram – Distension and absense of downward movement of food in stomach and intestines
anāyuṣya vṛṣyamanaujasyaṃ – Impairment of longevity, virility and Ojas
śarīra mano buddhīndriyopaghātakaraṃ – Affliction of body, mind, intellect and senses
sāra vidhamanamalakṣmyāvahamaśīteśca – Impairment of excellence of Dhatus
vātavikārāṇāmāyatanamācakṣate – Causation of eighty varieties of Vatika diseases.

यो हि मूर्तानामाहारजातानां सौहित्यं गत्वा द्रवैस्तृप्तिमापद्यते भूयस्तस्यामाशयगता वात पित्त श्लेष्माणोऽभ्यवहारेणातिमात्रेणातिप्रपीड्यमानाः सर्वे युगपत् प्रकोपमापद्यन्ते, ते प्रकुपितास्तमेवाहार राशिमपरिणतमाविश्य कुक्ष्येकदेशमन्नाश्रिता विष्टम्भयन्तः सहसा वाऽप्युत्तराधराभ्यां मार्गाभ्यां प्रच्यावयन्तः पृथक् पृथगिमान् विकारानभिनिर्वर्तयन्त्यतिमात्रभोक्तुः|
yo hi mūrtānāmāhārajātānāṃ sauhityaṃ gatvā dravaistṛptimāpadyate bhūyastasyāmāśayagatā vātapittaśleṣmāṇo’bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopamāpadyante, te prakupitāstamevāhārarāśimapariṇatamāviśya kukṣyekadeśamannāśritā viṣṭambhayantaḥ sahasā vā’pyuttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārānabhinirvartayantyatimātrabhoktuḥ|

Food taken in excessive quantity aggravates all the 3 Doshas. One who fills up his stomach with solid food and then takes liquid food in excessive quantity, all the 3 Doshas, viz. Vata (Samana Vayu), Pitta and Kapha residing in the stomach get too much compressed and simultaneously aggravated.

Effect of Doshas on ingested food

तत्र वातः शूलानाहाङ्गमर्द मुखशोष मूर्च्छा भ्रमाग्निवैषम्य- पार्श्व पृष्ठ कटिग्रह सिराकुञ्चन स्तम्भनानि करोति, पित्तं पुनर्ज्वरातीसारान्तर्दाह तृष्णा मद भ्रम प्रलपनानि, श्लेष्मा तु छर्द्यरोचकाविपाक शीतज्वरालस्य गात्र गौरवाणि||७||
tatra vātaḥ śūlānāhāṅgamarda mukhaśoṣa mūrcchā bhramāgnivaiṣamya- pārśva pṛṣṭha kaṭigraha sirākuñcana stambhanāni karoti, pittaṃ punarjvarātīsārāntardāha tṛṣṇā mada bhrama pralapanāni, śleṣmā tu chardyarocakāvipāka śītajvarālasya gātra gauravāṇi||7||

The aggravated Doshas affect the undigested food and get mixed up with it. Then they obstruct a part of the stomach and instantaneously move through upward and downward and downward tracts separately to produce the following diseases in the individual, taking food in excess:
Vata produces
Shula-colic pain
Aanaha -constipation
Anga marda – Malaise
Mukhaśoṣa – dryness of mouth
Bhrama –fainting
āgnivaiṣamya -irregularity in the power of digestion,
pārśva pṛṣṭha kaṭigraha – rigidity of sides, back and waist, and
sirākuñcana stambhanāni karoti – contraction and hardening of vessels.

Kapha causes:
Chardi – vomiting
Arochaka –anorexia
Avipaka – indigestion
Shita jvara – cold fever
Aalasya – laziness and
Gatra gaurava – heaviness in the body. [7]

Ama vitiation factors

Factors responsible for vitiation of Ama:
न च खलु केवलमतिमात्रमेवाहार राशिमाम प्रदोषकरमिच्छन्ति, अपि तु खलु गुरु रूक्ष शीत शुष्कद्विष्ट विष्टम्भि विदाह्यशुचि विरुद्धानामकाले चान्नपानानामुपसेवनं, काम क्रोध लोभ मोहेर्ष्याह्रीशोकमानोद्वेगभयोपतप्तमनसा वा यदन्नपानमुपयुज्यते, तदप्याममेव प्रदूषयति||८||
na ca khalu kevalamatimātramevāhāra rāśimāma pradoṣakaramicchanti, api tu khalu guru rūkṣa śīta śuṣkadviṣṭa viṣṭambhi vidāhyaśuci viruddhānāmakāle cānnapānānāmupasevanaṃ, kāma krodha lobha moherṣyāhrīśokamānodvegabhayopataptamanasā vā yadannapānamupayujyate, tadapyāmameva pradūṣayati||8||

In addition to the intake of food in excess, the following factors also affect the body vitiating the undigested food products:
guru rūkṣa śīta śuṣkadviṣṭa viṣṭambhi vidāhyaśuci viruddhānāmakāle cānnapānānāmupasevanaṃ – Untimely intake of food and drinks which are heavy, dry, cold, dry, despicable, constipative, irritant, unclean and mutually contradictory
kāma krodha lobha moherṣyāhrīśokamānodvegabhayopataptamanasā vā yadannapānamupayujyate – Intake of food and drinks when the individual is afflicted with passion, anger, greed, confusion, envy, bashfulness, grief, indigestion, anxiety and fear.

भवति चात्र-
मात्रयाऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति|
चिन्ता शोक भय क्रोध दुःख शय्या प्रजागरैः||९||
bhavati cātra-
mātrayā’pyabhyavahṛtaṃ pathyaṃ cānnaṃ na jīryati|
cintā śoka bhaya krodha duḥkha śayyā prajāgaraiḥ||9||
Thus it is said: Wholesome food taken even in proper quantity do not get properly digested when the individual is afflicted with grief, fear, anger, sorrow, excessive sleep and excessive vigil [8-9]

Two types of Ama pradosha

तं द्विविधमामप्रदोषमाचक्षते भिषजः- विसूचिकाम्, अलसकं च||१०||
तत्र विसूचिकामूर्ध्वं चाधश्च प्रवृत्तामदोषां यथोक्तरूपां विद्यात्||११||
taṃ dvividhamāmapradoṣamācakṣate bhiṣajaḥ- visūcikām, alasakaṃ ca||10||
tatra visūcikāmūrdhvaṃ cādhaśca pravṛttāmadoṣāṃ yathoktarūpāṃ vidyāt||11||

Amadosha (vitiation of undigested food) is known to physicians as of 2 types, viz.
Vishuchika (choleric diarrhea) and
Alasaka (intestinal topper)
In Vishuchika, undigested food gets expelled through the upper and lower tracks and it is accompanied with the symptoms already described (in para- 7 of this chapter). [10-11]

Charaka Samhita Sutrasthana Ebook
Buy “Charaka Samhita Sutrasthana Made Easy” Written by Dr Hebbar

Alasaka
अलसकमुपदेक्ष्यामः- दुर्बलस्याल्पाग्नेर्बहुश्लेष्मणो वातमूत्रपुरीषवेगविधारिणः स्थिरगुरुबहुरूक्षशीतशुष्कान्नसेविनस्तदन्नपानमनिलप्रपीडितं श्लेष्मणा च विबद्धमार्गमतिमात्रप्रलीनमलसत्वान्न बहिर्मुखीभवति, ततश्छर्द्यतीसारवर्ज्यान्यामप्रदोषलिङ्गान्यभिदर्शयत्यतिमात्राणि|
alasakamupadekṣyāmaḥ- durbalasyālpāgnerbahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinastadannapānamanilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgamatimātrapralīnamalasatvānna bahirmukhībhavati, tataśchardyatīsāravarjyānyāmapradoṣaliṅgānyabhidarśayatyatimātrāṇi|

Alasaka (intestinal toper).
If weak individual, having low power of digestion and excessive Kapha in his body, suppresses the urge for voiding flatus, urine and stool, and takes compact, heavy, dry, cold and dried food in excessive quantity, food and drinks get affected with Vata, simultaneously the passage gets obstructed by Kapha due to excessive adhesiveness of the food product. Because of which the undigested food product come out of the stomach. Therefore, all the symptoms Amadosha (described in Para- 7) except vomiting and diarrhea are manifested in Alasaka.

अतिमात्रप्रदुष्टाश्च दोषाः प्रदुष्टामबद्धमार्गास्तिर्यग्गच्छन्तः कदाचिदेव केवलमस्य शरीरं दण्डवत् स्तम्भयन्ति, ततस्तं दण्डालसकमसाध्यं ब्रुवते|
atimātrapraduṣṭāśca doṣāḥ praduṣṭāmabaddhamārgāstiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti, tatastaṃ daṇḍālasakamasādhyaṃ bruvate|
The extremely vitiated Dosha move side-ward due to the obstruction of the passage by undigested food or immature food product, and at times, make the body of the patient rigid like a staff. This condition is known as Dandalasaka and it is incurable.

विरुद्धाध्यशनाजीर्णाशन शीलिनः पुनरामदोषमामविषमित्याचक्षते भिषजः, विषसदृशलिङ्गत्वात्; तत् परमसाध्यम्, आशुकारित्वाद्विरुद्धोपक्रमत्वाच्चेति||१२||
viruddhādhyaśanājīrṇāśanaśīlinaḥ punarāmadoṣamāmaviṣamityācakṣate bhiṣajaḥ, viṣasadṛśaliṅgatvāt; tat paramasādhyam, āśukāritvādviruddhopakramatvācceti||12||

Ama visha

Amadosha of an individual given to habitual intake of incompatible food, or food before the digestion of the previous meal or uncooked food is known as Amavisha (a condition characterized by the manifestation of toxic symptoms due to indigestion), because the manifestations of this condition resemble those of the poisoning. This is absolutely incurable because of the acuteness and also because of the contraction involved in the line of treatment of this condition. [12]

Management of Amapradosha

तत्र साध्यमामं प्रदुष्टमलसीभूतमुल्लेखयेदादौ पाययित्वा सलवणमुष्णं वारि, ततः स्वेदन वर्ति प्रणिधानाभ्यामुपाचरेदुपवासयेच्चैनम्|
विसूचिकायां तु लङ्घनमेवाग्रे विरिक्तवच्चानुपूर्वी|
tatra sādhyamāmaṃ praduṣṭamalasībhūtamullekhayedādau pāyayitvā salavaṇamuṣṇaṃ vāri, tataḥ svedana varti praṇidhānābhyāmupācaredupavāsayeccainam|
visūcikāyāṃ tu laṅghanamevāgre viriktavaccānupūrvī|

The curative type of this disease having vitiated Ama (undigested food product) which has become stagnant is treated with emesis in the beginning, by administering hot salt water. Thereafter, fermentation and suppositories is employed and the patient is made to fast.

आम प्रदोषेषु त्वन्नकाले जीर्णाहारं पुनर्दोषावलिप्तामाशयं स्तिमित गुरु कोष्ठमनन्नाभिलाषिणमभिसमीक्ष्य पाययेद्दोष शेष पाचनार्थमौषधमग्निसन्धुक्षणार्थं च, नत्वेवाजीर्णाशनम्; आमप्रदोषदुर्बलो ह्यग्निर्न युगपद्दोषमौषधमाहारजातं च शक्तः पक्तुम्|
अपि चामप्रदोषाहारौषध विभ्रमोऽतिबलत्वादुपरतकायाग्निं सहसैवातुरमबलमतिपातयेत्|
āma pradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimita guru koṣṭhamanannābhilāṣiṇamabhisamīkṣya pāyayeddoṣa śeṣa pācanārthamauṣadhamagnisandhukṣaṇārthaṃ ca, natvevājīrṇāśanam; āmapradoṣadurbalo hyagnirna yugapaddoṣamauṣadhamāhārajātaṃ ca śaktaḥ paktum|
api cāmapradoṣāhārauṣadhavibhramo’tibalatvāduparatakāyāgniṃ sahasaivāturamabalamatipātayet|

Visuchika treatment

In case of Vishuchika (choleric diarrhea), the patient is kept on fasting in the beginning, and thereafter, he is given thin gruel etc. as is done after the administration of purgation etc. even after the digestion of the food which was responsible for the causation of Amadosha (Vishuchika and Alasak), Doshas remain adhered to the stomach and during the meal-time also, the patient feels Stimita (timidity), Guru Kostha (heaviness of the abdomen) and Annanabhilasham (disinclination for food).

आमप्रदोषजानां पुनर्विकाराणामपतर्पणेनैवोपरमो भवति, सति त्वनुबन्धे कृतापतर्पणानां व्याधीनां निग्रहे निमित्त विपरीतमपास्यौषधमातङ्कविपरीतमेवावचारयेद्यथास्वम्|
सर्व विकाराणामपि च निग्रहे हेतु व्याधि विपरीतमौषधमिच्छन्ति कुशलाः, तदर्थकारि वा|
āmapradoṣajānāṃ punarvikārāṇāmapatarpaṇenaivoparamo bhavati, sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimitta viparītamapāsyauṣadhamātaṅkaviparītamevāvacārayedyathāsvam|
sarva vikārāṇāmapi ca nigrahe hetu vyādhi viparītamauṣadhamicchanti kuśalāḥ, tadarthakāri vā|

Treatment for Ama Pradosha

At this stage, the patient is advised to take medicines in order to bring about the maturity of the remaining Doshas and also to stimulate the power of digestion. Food is never given when there is indigestion because the Agni (digestive fire) which is already weak due to the vitiation by Ama will not be able to digest the Doshas, drugs and food simultaneously.

The patient who is weak and whose Kayagni (enzymes responsible for the digestive and metabolic events in the body) is also weak will be seriously affected by the dominance of the untoward effects produced by Amapradosha, food and drugs simultaneously.

Disease- Treatment Of Charaka Samhita Made Easy

विमुक्तामप्रदोषस्य पुनः परिपक्वदोषस्य दीप्ते चाग्नावभ्यङ्गास्थापनानुवासनं विधिवत् स्नेहपानं च युक्त्या प्रयोज्यं प्रसमीक्ष्य दोष भेषज देश काल बल शरीराहार सात्म्य सत्त्व प्रकृति वयसामवस्थान्तराणि विकारांश्च सम्यगिति||१३||
vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣa bheṣaja deśa kāla bala śarīrāhāra sātmya sattvaprakṛtivayasāmavasthāntarāṇi vikārāṃśca samyagiti||13||
If the disease continues even after fasting, then he physician need not administer therapies as would be contrary (directly or indirectly) to the respective diseases is administered. An expert physician should always administer such to the diseases and or their causative factors so as to help cure all types of diseases.

Treatment after Ama Pachana

When the patient is free from Amadosha, when Doshas are fully matured (digested) and when the powder of digestion is stimulated, the physician/ should employ massage, Asthapana and Anuvasana types of enema and Snehana, appropriately by following the prescribed procedure, after examining properly the different stages of doshas, therapies, Habitat, season, strength, physique, food, congeniality, mind, nature and age. [13]

Thus it is said:-
भवति चात्र-
आहार विध्यायतनानि चाष्टौ सम्यक् परीक्ष्यात्महितं विदध्यात्|
अन्यश्च यः कश्चिदिहास्ति मार्गो हितोपयोगेषु भजेत तं च||१४||
bhavati cātra-
āhāra vidhyāyatanāni cāṣṭau samyak parīkṣyātmahitaṃ vidadhyāt|
anyaśca yaḥ kaścidihāsti mārgo hitopayogeṣu bhajeta taṃ ca||14||
After properly examining the right factors which determine the utility or otherwise of various types of food, one should take food which is wholesome for him.

Other useful therapy which though not described here (but described in the chapter on the treatment of Grahani or sprue, and Atisara or diarrhoea etc., for the cure of Amadosha) is adopted. [14]

Amashaya and its functions

अशितं खादितं पीतं लीढं च क्व विपच्यते|
एतत्त्वां धीर! पृच्छामस्तन्न आचक्ष्व बुद्धिमन्||१५||
इत्यग्निवेश प्रमुखैः शिष्यैः पृष्टः पुनर्वसुः|
आचचक्षे ततस्तेभ्यो यत्राहारो विपच्यते||१६||
नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः|
अशितं खादितं पीतं लीढं चात्र विपच्यते||१७||
आमाशयगतः पाकमाहारः प्राप्य केवलम्|
पक्वः सर्वाशयं पश्चाद्धमनीभिः प्रपद्यते||१८||
aśitaṃ khāditaṃ pītaṃ līḍhaṃ ca kva vipacyate|
etattvāṃ dhīra! pṛcchāmastanna ācakṣva buddhiman||15||
ityagniveśa pramukhaiḥ śiṣyaiḥ pṛṣṭaḥ punarvasuḥ|
ācacakṣe tatastebhyo yatrāhāro vipacyate||16||
nābhistanāntaraṃ jantorāmāśaya iti smṛtaḥ|
aśitaṃ khāditaṃ pītaṃ līḍhaṃ cātra vipacyate||17||
āmāśayagataḥ pākamāhāraḥ prāpya kevalam|
pakvaḥ sarvāśayaṃ paścāddhamanībhiḥ prapadyate||18||

Amashaya and its functions:
O! Enlightened one; please tell us the different types of food, viz
Aashitam – eatables
Khaditam – chewable
Pitam – drinkables and
Lidham- lickable gets digested.
Having heard this question of the disciples, viz Agnivesha etc. lord Punarvasu replied, “It is in Amashaya (stomach) existing between umbilicus and nipples, that the eatables, chewable, drinkables and likable there, the entire digested food product reaches all the organs of the body through vessels [15-18]

To sum up:-
तत्र श्लोकः-
तस्य मात्रावतो लिङ्गं फलं चोक्तं यथायथम्|
अमात्रस्य तथा लिङ्गं फलं चोक्तं विभागशः||१९||
tatra ślokaḥ-
tasya mātrāvato liṅgaṃ phalaṃ coktaṃ yathāyatham|
amātrasya tathā liṅgaṃ phalaṃ coktaṃ vibhāgaśaḥ||19||
Symptoms and the final outcome of the food taken in proper as well as improper quantities are appropriately described here separately. [19]

इत्यग्निवेशकृते तन्त्रे चरक प्रतिसंस्कृते विमान स्थाने त्रिविधकुक्षीय विमानं नाम द्वितीयोऽध्यायः||२||
ityagniveśakṛte tantre charaka pratisaṃskṛte vimāna sthāne trividhakukṣīya vimānaṃ nāma dvitīyo’dhyāyaḥ||2||
Thus ends the 2nd chapter Trividha Kuksheeya Vimana, of the Vimana sthana of Agnivesha work as redacted by Charaka [2]

Leave a reply

Your email address will not be published. Required fields are marked


This site uses Akismet to reduce spam. Learn how your comment data is processed.

Easy Ayurveda Video Classes

Buy Online Video Courses

Buy Easy Ayurveda Books

Ebooks

error: Alert: Content is protected !!